वांछित मन्त्र चुनें

त्वं न॑: सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षा॑: । त्वं न॑ इन्द ऊ॒तिभि॑: स॒जोषा॑: पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ naḥ soma viśvato vayodhās tvaṁ svarvid ā viśā nṛcakṣāḥ | tvaṁ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt ||

पद पाठ

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ । त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥ ८.४८.१५

ऋग्वेद » मण्डल:8» सूक्त:48» मन्त्र:15 | अष्टक:6» अध्याय:4» वर्ग:13» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:15


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (पितरः) हे श्रेष्ठ पुरुषो ! (यः+इन्दुः) जो आनन्दप्रद सोमरस (अमर्त्यः) चिरकालस्थायी है और जो (हृत्सु+पीतः) हृदय में पीत होने पर बलवर्धक होता है, जो ईश्वर की कृपा से (नः+मर्त्यान्+आविवेश) हम मनुष्यों को प्राप्त हुआ है, (तस्मै+सोमाय+हविषा+विधेम) उस सोम का अच्छे प्रकार प्रयोग करें और (अस्य) इस प्रयोग से (मृळीके) सुख में और (सुमतौ) कल्याणबुद्धि में (स्याम) रहें ॥१२॥
भावार्थभाषाः - श्रेष्ठ खाद्य पदार्थ का प्रयोग ऐसा करें कि जिससे सुख हो और बुद्धि न बिगड़े ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे पितरः ! य इन्दुः=सोमः। हृत्सु पीतः। अमर्त्यः सन्। मर्त्यानस्मान् आविवेश। तस्मै सोमाय हविषा विधेम। अस्य च मृळीके सुमतौ च स्याम ॥१२॥